शारत्की శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शारत्की
शारत्क्यौ
शारत्क्यः
సంబోధన
शारत्कि
शारत्क्यौ
शारत्क्यः
ద్వితీయా
शारत्कीम्
शारत्क्यौ
शारत्कीः
తృతీయా
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
చతుర్థీ
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
పంచమీ
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
షష్ఠీ
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
సప్తమీ
शारत्क्याम्
शारत्क्योः
शारत्कीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शारत्की
शारत्क्यौ
शारत्क्यः
సంబోధన
शारत्कि
शारत्क्यौ
शारत्क्यः
ద్వితీయా
शारत्कीम्
शारत्क्यौ
शारत्कीः
తృతీయా
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
చతుర్థీ
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
పంచమీ
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
షష్ఠీ
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
సప్తమీ
शारत्क्याम्
शारत्क्योः
शारत्कीषु


ఇతరులు