Declension of शारत्की

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
शारत्की
शारत्क्यौ
शारत्क्यः
Vocative
शारत्कि
शारत्क्यौ
शारत्क्यः
Accusative
शारत्कीम्
शारत्क्यौ
शारत्कीः
Instrumental
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
Dative
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
Ablative
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
Genitive
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
Locative
शारत्क्याम्
शारत्क्योः
शारत्कीषु
 
Sing.
Dual
Plu.
Nomin.
शारत्की
शारत्क्यौ
शारत्क्यः
Vocative
शारत्कि
शारत्क्यौ
शारत्क्यः
Accus.
शारत्कीम्
शारत्क्यौ
शारत्कीः
Instrum.
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
Dative
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
Ablative
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
Genitive
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
Locative
शारत्क्याम्
शारत्क्योः
शारत्कीषु


Others