शाबरजम्बुक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
సంబోధన
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
ద్వితీయా
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
తృతీయా
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
చతుర్థీ
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
పంచమీ
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
షష్ఠీ
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
సప్తమీ
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
సంబోధన
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
ద్వితీయా
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
తృతీయా
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
చతుర్థీ
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
పంచమీ
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
షష్ఠీ
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
సప్తమీ
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु


ఇతరులు