शाबरजम्बुक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
সম্বোধন
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
দ্বিতীয়া
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
তৃতীয়া
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
চতুর্থী
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
পঞ্চমী
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
ষষ্ঠী
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
সপ্তমী
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
সম্বোধন
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
দ্বিতীয়া
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
তৃতীয়া
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
চতুর্থী
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
পঞ্চমী
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
ষষ্ঠী
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
সপ্তমী
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु


অন্যান্য