Declension of शाबरजम्बुक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
Vocative
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
Accusative
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
Instrumental
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
Dative
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
Ablative
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
Genitive
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
Locative
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु
 
Sing.
Dual
Plu.
Nomin.
शाबरजम्बुकः
शाबरजम्बुकौ
शाबरजम्बुकाः
Vocative
शाबरजम्बुक
शाबरजम्बुकौ
शाबरजम्बुकाः
Accus.
शाबरजम्बुकम्
शाबरजम्बुकौ
शाबरजम्बुकान्
Instrum.
शाबरजम्बुकेन
शाबरजम्बुकाभ्याम्
शाबरजम्बुकैः
Dative
शाबरजम्बुकाय
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
Ablative
शाबरजम्बुकात् / शाबरजम्बुकाद्
शाबरजम्बुकाभ्याम्
शाबरजम्बुकेभ्यः
Genitive
शाबरजम्बुकस्य
शाबरजम्बुकयोः
शाबरजम्बुकानाम्
Locative
शाबरजम्बुके
शाबरजम्बुकयोः
शाबरजम्बुकेषु


Others