Declension of शशिन्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शशि
शशिनी
शशीनि
Vocative
शशि / शशिन्
शशिनी
शशीनि
Accusative
शशि
शशिनी
शशीनि
Instrumental
शशिना
शशिभ्याम्
शशिभिः
Dative
शशिने
शशिभ्याम्
शशिभ्यः
Ablative
शशिनः
शशिभ्याम्
शशिभ्यः
Genitive
शशिनः
शशिनोः
शशिनाम्
Locative
शशिनि
शशिनोः
शशिषु
 
Sing.
Dual
Plu.
Nomin.
शशि
शशिनी
शशीनि
Vocative
शशि / शशिन्
शशिनी
शशीनि
Accus.
शशि
शशिनी
शशीनि
Instrum.
शशिना
शशिभ्याम्
शशिभिः
Dative
शशिने
शशिभ्याम्
शशिभ्यः
Ablative
शशिनः
शशिभ्याम्
शशिभ्यः
Genitive
शशिनः
शशिनोः
शशिनाम्
Locative
शशिनि
शशिनोः
शशिषु


Others