शर्वर శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शर्वरम्
शर्वरे
शर्वराणि
సంబోధన
शर्वर
शर्वरे
शर्वराणि
ద్వితీయా
शर्वरम्
शर्वरे
शर्वराणि
తృతీయా
शर्वरेण
शर्वराभ्याम्
शर्वरैः
చతుర్థీ
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
పంచమీ
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
షష్ఠీ
शर्वरस्य
शर्वरयोः
शर्वराणाम्
సప్తమీ
शर्वरे
शर्वरयोः
शर्वरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शर्वरम्
शर्वरे
शर्वराणि
సంబోధన
शर्वर
शर्वरे
शर्वराणि
ద్వితీయా
शर्वरम्
शर्वरे
शर्वराणि
తృతీయా
शर्वरेण
शर्वराभ्याम्
शर्वरैः
చతుర్థీ
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
పంచమీ
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
షష్ఠీ
शर्वरस्य
शर्वरयोः
शर्वराणाम्
సప్తమీ
शर्वरे
शर्वरयोः
शर्वरेषु