Declension of शर्वर

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शर्वरम्
शर्वरे
शर्वराणि
Vocative
शर्वर
शर्वरे
शर्वराणि
Accusative
शर्वरम्
शर्वरे
शर्वराणि
Instrumental
शर्वरेण
शर्वराभ्याम्
शर्वरैः
Dative
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
Ablative
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
Genitive
शर्वरस्य
शर्वरयोः
शर्वराणाम्
Locative
शर्वरे
शर्वरयोः
शर्वरेषु
 
Sing.
Dual
Plu.
Nomin.
शर्वरम्
शर्वरे
शर्वराणि
Vocative
शर्वर
शर्वरे
शर्वराणि
Accus.
शर्वरम्
शर्वरे
शर्वराणि
Instrum.
शर्वरेण
शर्वराभ्याम्
शर्वरैः
Dative
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
Ablative
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
Genitive
शर्वरस्य
शर्वरयोः
शर्वराणाम्
Locative
शर्वरे
शर्वरयोः
शर्वरेषु