शर्करीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शर्करीयम्
शर्करीये
शर्करीयाणि
సంబోధన
शर्करीय
शर्करीये
शर्करीयाणि
ద్వితీయా
शर्करीयम्
शर्करीये
शर्करीयाणि
తృతీయా
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
చతుర్థీ
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
పంచమీ
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
షష్ఠీ
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
సప్తమీ
शर्करीये
शर्करीययोः
शर्करीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शर्करीयम्
शर्करीये
शर्करीयाणि
సంబోధన
शर्करीय
शर्करीये
शर्करीयाणि
ద్వితీయా
शर्करीयम्
शर्करीये
शर्करीयाणि
తృతీయా
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
చతుర్థీ
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
పంచమీ
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
షష్ఠీ
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
సప్తమీ
शर्करीये
शर्करीययोः
शर्करीयेषु


ఇతరులు