Declension of शर्करीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शर्करीयम्
शर्करीये
शर्करीयाणि
Vocative
शर्करीय
शर्करीये
शर्करीयाणि
Accusative
शर्करीयम्
शर्करीये
शर्करीयाणि
Instrumental
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
Dative
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
Ablative
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
Genitive
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
Locative
शर्करीये
शर्करीययोः
शर्करीयेषु
 
Sing.
Dual
Plu.
Nomin.
शर्करीयम्
शर्करीये
शर्करीयाणि
Vocative
शर्करीय
शर्करीये
शर्करीयाणि
Accus.
शर्करीयम्
शर्करीये
शर्करीयाणि
Instrum.
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
Dative
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
Ablative
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
Genitive
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
Locative
शर्करीये
शर्करीययोः
शर्करीयेषु


Others