शयितृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शयिता
शयितारौ
शयितारः
సంబోధన
शयितः
शयितारौ
शयितारः
ద్వితీయా
शयितारम्
शयितारौ
शयितॄन्
తృతీయా
शयित्रा
शयितृभ्याम्
शयितृभिः
చతుర్థీ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
పంచమీ
शयितुः
शयितृभ्याम्
शयितृभ्यः
షష్ఠీ
शयितुः
शयित्रोः
शयितॄणाम्
సప్తమీ
शयितरि
शयित्रोः
शयितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शयिता
शयितारौ
शयितारः
సంబోధన
शयितः
शयितारौ
शयितारः
ద్వితీయా
शयितारम्
शयितारौ
शयितॄन्
తృతీయా
शयित्रा
शयितृभ्याम्
शयितृभिः
చతుర్థీ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
పంచమీ
शयितुः
शयितृभ्याम्
शयितृभ्यः
షష్ఠీ
शयितुः
शयित्रोः
शयितॄणाम्
సప్తమీ
शयितरि
शयित्रोः
शयितृषु


ఇతరులు