शयितृ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
शयिता
शयितारौ
शयितारः
সম্বোধন
शयितः
शयितारौ
शयितारः
দ্বিতীয়া
शयितारम्
शयितारौ
शयितॄन्
তৃতীয়া
शयित्रा
शयितृभ्याम्
शयितृभिः
চতুর্থী
शयित्रे
शयितृभ्याम्
शयितृभ्यः
পঞ্চমী
शयितुः
शयितृभ्याम्
शयितृभ्यः
ষষ্ঠী
शयितुः
शयित्रोः
शयितॄणाम्
সপ্তমী
शयितरि
शयित्रोः
शयितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
शयिता
शयितारौ
शयितारः
সম্বোধন
शयितः
शयितारौ
शयितारः
দ্বিতীয়া
शयितारम्
शयितारौ
शयितॄन्
তৃতীয়া
शयित्रा
शयितृभ्याम्
शयितृभिः
চতুর্থী
शयित्रे
शयितृभ्याम्
शयितृभ्यः
পঞ্চমী
शयितुः
शयितृभ्याम्
शयितृभ्यः
ষষ্ঠী
शयितुः
शयित्रोः
शयितॄणाम्
সপ্তমী
शयितरि
शयित्रोः
शयितृषु


অন্যান্য