शयितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शयितृ
शयितृणी
शयितॄणि
సంబోధన
शयितः / शयितृ
शयितृणी
शयितॄणि
ద్వితీయా
शयितृ
शयितृणी
शयितॄणि
తృతీయా
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
చతుర్థీ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
పంచమీ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
షష్ఠీ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
సప్తమీ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शयितृ
शयितृणी
शयितॄणि
సంబోధన
शयितः / शयितृ
शयितृणी
शयितॄणि
ద్వితీయా
शयितृ
शयितृणी
शयितॄणि
తృతీయా
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
చతుర్థీ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
పంచమీ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
షష్ఠీ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
సప్తమీ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


ఇతరులు