शयितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
शयितृ
शयितृणी
शयितॄणि
সম্বোধন
शयितः / शयितृ
शयितृणी
शयितॄणि
দ্বিতীয়া
शयितृ
शयितृणी
शयितॄणि
তৃতীয়া
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
চতুর্থী
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
পঞ্চমী
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ষষ্ঠী
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
সপ্তমী
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
शयितृ
शयितृणी
शयितॄणि
সম্বোধন
शयितः / शयितृ
शयितृणी
शयितॄणि
দ্বিতীয়া
शयितृ
शयितृणी
शयितॄणि
তৃতীয়া
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
চতুর্থী
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
পঞ্চমী
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ষষ্ঠী
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
সপ্তমী
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


অন্যান্য