Declension of शयितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शयितृ
शयितृणी
शयितॄणि
Vocative
शयितः / शयितृ
शयितृणी
शयितॄणि
Accusative
शयितृ
शयितृणी
शयितॄणि
Instrumental
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
Dative
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
Ablative
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
Genitive
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
Locative
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
Sing.
Dual
Plu.
Nomin.
शयितृ
शयितृणी
शयितॄणि
Vocative
शयितः / शयितृ
शयितृणी
शयितॄणि
Accus.
शयितृ
शयितृणी
शयितॄणि
Instrum.
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
Dative
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
Ablative
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
Genitive
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
Locative
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


Others