शयितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शयितव्यम्
शयितव्ये
शयितव्यानि
సంబోధన
शयितव्य
शयितव्ये
शयितव्यानि
ద్వితీయా
शयितव्यम्
शयितव्ये
शयितव्यानि
తృతీయా
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
చతుర్థీ
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
పంచమీ
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
షష్ఠీ
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
సప్తమీ
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
शयितव्यम्
शयितव्ये
शयितव्यानि
సంబోధన
शयितव्य
शयितव्ये
शयितव्यानि
ద్వితీయా
शयितव्यम्
शयितव्ये
शयितव्यानि
తృతీయా
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
చతుర్థీ
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
పంచమీ
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
షష్ఠీ
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
సప్తమీ
शयितव्ये
शयितव्ययोः
शयितव्येषु


ఇతరులు