शयितव्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
शयितव्यम्
शयितव्ये
शयितव्यानि
সম্বোধন
शयितव्य
शयितव्ये
शयितव्यानि
দ্বিতীয়া
शयितव्यम्
शयितव्ये
शयितव्यानि
তৃতীয়া
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
চতুর্থী
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
পঞ্চমী
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ষষ্ঠী
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
সপ্তমী
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
शयितव्यम्
शयितव्ये
शयितव्यानि
সম্বোধন
शयितव्य
शयितव्ये
शयितव्यानि
দ্বিতীয়া
शयितव्यम्
शयितव्ये
शयितव्यानि
তৃতীয়া
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
চতুর্থী
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
পঞ্চমী
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ষষ্ঠী
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
সপ্তমী
शयितव्ये
शयितव्ययोः
शयितव्येषु


অন্যান্য