Declension of शयितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
शयितव्यम्
शयितव्ये
शयितव्यानि
Vocative
शयितव्य
शयितव्ये
शयितव्यानि
Accusative
शयितव्यम्
शयितव्ये
शयितव्यानि
Instrumental
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
Dative
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
Ablative
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
Genitive
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
Locative
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
शयितव्यम्
शयितव्ये
शयितव्यानि
Vocative
शयितव्य
शयितव्ये
शयितव्यानि
Accus.
शयितव्यम्
शयितव्ये
शयितव्यानि
Instrum.
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
Dative
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
Ablative
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
Genitive
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
Locative
शयितव्ये
शयितव्ययोः
शयितव्येषु


Others