Declension of शतावरी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
शतावरी
शतावर्यौ
शतावर्यः
Vocative
शतावरि
शतावर्यौ
शतावर्यः
Accusative
शतावरीम्
शतावर्यौ
शतावरीः
Instrumental
शतावर्या
शतावरीभ्याम्
शतावरीभिः
Dative
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
Ablative
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
Genitive
शतावर्याः
शतावर्योः
शतावरीणाम्
Locative
शतावर्याम्
शतावर्योः
शतावरीषु
 
Sing.
Dual
Plu.
Nomin.
शतावरी
शतावर्यौ
शतावर्यः
Vocative
शतावरि
शतावर्यौ
शतावर्यः
Accus.
शतावरीम्
शतावर्यौ
शतावरीः
Instrum.
शतावर्या
शतावरीभ्याम्
शतावरीभिः
Dative
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
Ablative
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
Genitive
शतावर्याः
शतावर्योः
शतावरीणाम्
Locative
शतावर्याम्
शतावर्योः
शतावरीषु