शण्डित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
शण्डितः
शण्डितौ
शण्डिताः
సంబోధన
शण्डित
शण्डितौ
शण्डिताः
ద్వితీయా
शण्डितम्
शण्डितौ
शण्डितान्
తృతీయా
शण्डितेन
शण्डिताभ्याम्
शण्डितैः
చతుర్థీ
शण्डिताय
शण्डिताभ्याम्
शण्डितेभ्यः
పంచమీ
शण्डितात् / शण्डिताद्
शण्डिताभ्याम्
शण्डितेभ्यः
షష్ఠీ
शण्डितस्य
शण्डितयोः
शण्डितानाम्
సప్తమీ
शण्डिते
शण्डितयोः
शण्डितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
शण्डितः
शण्डितौ
शण्डिताः
సంబోధన
शण्डित
शण्डितौ
शण्डिताः
ద్వితీయా
शण्डितम्
शण्डितौ
शण्डितान्
తృతీయా
शण्डितेन
शण्डिताभ्याम्
शण्डितैः
చతుర్థీ
शण्डिताय
शण्डिताभ्याम्
शण्डितेभ्यः
పంచమీ
शण्डितात् / शण्डिताद्
शण्डिताभ्याम्
शण्डितेभ्यः
షష్ఠీ
शण्डितस्य
शण्डितयोः
शण्डितानाम्
సప్తమీ
शण्डिते
शण्डितयोः
शण्डितेषु
ఇతరులు