Declension of व्रोड्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्रोड्यः
व्रोड्यौ
व्रोड्याः
Vocative
व्रोड्य
व्रोड्यौ
व्रोड्याः
Accusative
व्रोड्यम्
व्रोड्यौ
व्रोड्यान्
Instrumental
व्रोड्येन
व्रोड्याभ्याम्
व्रोड्यैः
Dative
व्रोड्याय
व्रोड्याभ्याम्
व्रोड्येभ्यः
Ablative
व्रोड्यात् / व्रोड्याद्
व्रोड्याभ्याम्
व्रोड्येभ्यः
Genitive
व्रोड्यस्य
व्रोड्ययोः
व्रोड्यानाम्
Locative
व्रोड्ये
व्रोड्ययोः
व्रोड्येषु
 
Sing.
Dual
Plu.
Nomin.
व्रोड्यः
व्रोड्यौ
व्रोड्याः
Vocative
व्रोड्य
व्रोड्यौ
व्रोड्याः
Accus.
व्रोड्यम्
व्रोड्यौ
व्रोड्यान्
Instrum.
व्रोड्येन
व्रोड्याभ्याम्
व्रोड्यैः
Dative
व्रोड्याय
व्रोड्याभ्याम्
व्रोड्येभ्यः
Ablative
व्रोड्यात् / व्रोड्याद्
व्रोड्याभ्याम्
व्रोड्येभ्यः
Genitive
व्रोड्यस्य
व्रोड्ययोः
व्रोड्यानाम्
Locative
व्रोड्ये
व्रोड्ययोः
व्रोड्येषु


Others