व्रैह শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
व्रैहः
व्रैहौ
व्रैहाः
সম্বোধন
व्रैह
व्रैहौ
व्रैहाः
দ্বিতীয়া
व्रैहम्
व्रैहौ
व्रैहान्
তৃতীয়া
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
চতুর্থী
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
পঞ্চমী
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
ষষ্ঠী
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
সপ্তমী
व्रैहे
व्रैहयोः
व्रैहेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
व्रैहः
व्रैहौ
व्रैहाः
সম্বোধন
व्रैह
व्रैहौ
व्रैहाः
দ্বিতীয়া
व्रैहम्
व्रैहौ
व्रैहान्
তৃতীয়া
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
চতুর্থী
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
পঞ্চমী
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
ষষ্ঠী
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
সপ্তমী
व्रैहे
व्रैहयोः
व्रैहेषु


অন্যান্য