Declension of व्रेय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्रेयः
व्रेयौ
व्रेयाः
Vocative
व्रेय
व्रेयौ
व्रेयाः
Accusative
व्रेयम्
व्रेयौ
व्रेयान्
Instrumental
व्रेयेण
व्रेयाभ्याम्
व्रेयैः
Dative
व्रेयाय
व्रेयाभ्याम्
व्रेयेभ्यः
Ablative
व्रेयात् / व्रेयाद्
व्रेयाभ्याम्
व्रेयेभ्यः
Genitive
व्रेयस्य
व्रेययोः
व्रेयाणाम्
Locative
व्रेये
व्रेययोः
व्रेयेषु
 
Sing.
Dual
Plu.
Nomin.
व्रेयः
व्रेयौ
व्रेयाः
Vocative
व्रेय
व्रेयौ
व्रेयाः
Accus.
व्रेयम्
व्रेयौ
व्रेयान्
Instrum.
व्रेयेण
व्रेयाभ्याम्
व्रेयैः
Dative
व्रेयाय
व्रेयाभ्याम्
व्रेयेभ्यः
Ablative
व्रेयात् / व्रेयाद्
व्रेयाभ्याम्
व्रेयेभ्यः
Genitive
व्रेयस्य
व्रेययोः
व्रेयाणाम्
Locative
व्रेये
व्रेययोः
व्रेयेषु


Others