Declension of व्रूसयितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
Vocative
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
Accusative
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
Instrumental
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
Dative
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
Ablative
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
Genitive
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
Locative
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
व्रूसयितव्यः
व्रूसयितव्यौ
व्रूसयितव्याः
Vocative
व्रूसयितव्य
व्रूसयितव्यौ
व्रूसयितव्याः
Accus.
व्रूसयितव्यम्
व्रूसयितव्यौ
व्रूसयितव्यान्
Instrum.
व्रूसयितव्येन
व्रूसयितव्याभ्याम्
व्रूसयितव्यैः
Dative
व्रूसयितव्याय
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
Ablative
व्रूसयितव्यात् / व्रूसयितव्याद्
व्रूसयितव्याभ्याम्
व्रूसयितव्येभ्यः
Genitive
व्रूसयितव्यस्य
व्रूसयितव्ययोः
व्रूसयितव्यानाम्
Locative
व्रूसयितव्ये
व्रूसयितव्ययोः
व्रूसयितव्येषु


Others