Declension of व्रूसनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्रूसनीयः
व्रूसनीयौ
व्रूसनीयाः
Vocative
व्रूसनीय
व्रूसनीयौ
व्रूसनीयाः
Accusative
व्रूसनीयम्
व्रूसनीयौ
व्रूसनीयान्
Instrumental
व्रूसनीयेन
व्रूसनीयाभ्याम्
व्रूसनीयैः
Dative
व्रूसनीयाय
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
Ablative
व्रूसनीयात् / व्रूसनीयाद्
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
Genitive
व्रूसनीयस्य
व्रूसनीययोः
व्रूसनीयानाम्
Locative
व्रूसनीये
व्रूसनीययोः
व्रूसनीयेषु
 
Sing.
Dual
Plu.
Nomin.
व्रूसनीयः
व्रूसनीयौ
व्रूसनीयाः
Vocative
व्रूसनीय
व्रूसनीयौ
व्रूसनीयाः
Accus.
व्रूसनीयम्
व्रूसनीयौ
व्रूसनीयान्
Instrum.
व्रूसनीयेन
व्रूसनीयाभ्याम्
व्रूसनीयैः
Dative
व्रूसनीयाय
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
Ablative
व्रूसनीयात् / व्रूसनीयाद्
व्रूसनीयाभ्याम्
व्रूसनीयेभ्यः
Genitive
व्रूसनीयस्य
व्रूसनीययोः
व्रूसनीयानाम्
Locative
व्रूसनीये
व्रूसनीययोः
व्रूसनीयेषु


Others