व्रूष्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रूष्यः
व्रूष्यौ
व्रूष्याः
సంబోధన
व्रूष्य
व्रूष्यौ
व्रूष्याः
ద్వితీయా
व्रूष्यम्
व्रूष्यौ
व्रूष्यान्
తృతీయా
व्रूष्येण
व्रूष्याभ्याम्
व्रूष्यैः
చతుర్థీ
व्रूष्याय
व्रूष्याभ्याम्
व्रूष्येभ्यः
పంచమీ
व्रूष्यात् / व्रूष्याद्
व्रूष्याभ्याम्
व्रूष्येभ्यः
షష్ఠీ
व्रूष्यस्य
व्रूष्ययोः
व्रूष्याणाम्
సప్తమీ
व्रूष्ये
व्रूष्ययोः
व्रूष्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रूष्यः
व्रूष्यौ
व्रूष्याः
సంబోధన
व्रूष्य
व्रूष्यौ
व्रूष्याः
ద్వితీయా
व्रूष्यम्
व्रूष्यौ
व्रूष्यान्
తృతీయా
व्रूष्येण
व्रूष्याभ्याम्
व्रूष्यैः
చతుర్థీ
व्रूष्याय
व्रूष्याभ्याम्
व्रूष्येभ्यः
పంచమీ
व्रूष्यात् / व्रूष्याद्
व्रूष्याभ्याम्
व्रूष्येभ्यः
షష్ఠీ
व्रूष्यस्य
व्रूष्ययोः
व्रूष्याणाम्
సప్తమీ
व्रूष्ये
व्रूष्ययोः
व्रूष्येषु


ఇతరులు