Declension of व्रूषित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्रूषितः
व्रूषितौ
व्रूषिताः
Vocative
व्रूषित
व्रूषितौ
व्रूषिताः
Accusative
व्रूषितम्
व्रूषितौ
व्रूषितान्
Instrumental
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
Dative
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
Ablative
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
Genitive
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
Locative
व्रूषिते
व्रूषितयोः
व्रूषितेषु
 
Sing.
Dual
Plu.
Nomin.
व्रूषितः
व्रूषितौ
व्रूषिताः
Vocative
व्रूषित
व्रूषितौ
व्रूषिताः
Accus.
व्रूषितम्
व्रूषितौ
व्रूषितान्
Instrum.
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
Dative
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
Ablative
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
Genitive
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
Locative
व्रूषिते
व्रूषितयोः
व्रूषितेषु


Others