व्रूषयितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
సంబోధన
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
ద్వితీయా
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
తృతీయా
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
చతుర్థీ
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
పంచమీ
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
షష్ఠీ
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
సప్తమీ
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
సంబోధన
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
ద్వితీయా
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
తృతీయా
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
చతుర్థీ
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
పంచమీ
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
షష్ఠీ
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
సప్తమీ
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु


ఇతరులు