Declension of व्रूषयितव्य
(Masculine)
Singular
Dual
Plural
Nominative
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
Vocative
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
Accusative
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
Instrumental
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
Dative
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
Ablative
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
Genitive
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
Locative
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु
Sing.
Dual
Plu.
Nomin.
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
Vocative
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
Accus.
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
Instrum.
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
Dative
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
Ablative
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
Genitive
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
Locative
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु
Others