व्रूषक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
व्रूषकः
व्रूषकौ
व्रूषकाः
সম্বোধন
व्रूषक
व्रूषकौ
व्रूषकाः
দ্বিতীয়া
व्रूषकम्
व्रूषकौ
व्रूषकान्
তৃতীয়া
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
চতুর্থী
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
পঞ্চমী
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
ষষ্ঠী
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
সপ্তমী
व्रूषके
व्रूषकयोः
व्रूषकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
व्रूषकः
व्रूषकौ
व्रूषकाः
সম্বোধন
व्रूषक
व्रूषकौ
व्रूषकाः
দ্বিতীয়া
व्रूषकम्
व्रूषकौ
व्रूषकान्
তৃতীয়া
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
চতুর্থী
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
পঞ্চমী
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
ষষ্ঠী
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
সপ্তমী
व्रूषके
व्रूषकयोः
व्रूषकेषु


অন্যান্য