व्रूष শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
व्रूषः
व्रूषौ
व्रूषाः
সম্বোধন
व्रूष
व्रूषौ
व्रूषाः
দ্বিতীয়া
व्रूषम्
व्रूषौ
व्रूषान्
তৃতীয়া
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
চতুর্থী
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
পঞ্চমী
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
ষষ্ঠী
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
সপ্তমী
व्रूषे
व्रूषयोः
व्रूषेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
व्रूषः
व्रूषौ
व्रूषाः
সম্বোধন
व्रूष
व्रूषौ
व्रूषाः
দ্বিতীয়া
व्रूषम्
व्रूषौ
व्रूषान्
তৃতীয়া
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
চতুর্থী
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
পঞ্চমী
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
ষষ্ঠী
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
সপ্তমী
व्रूषे
व्रूषयोः
व्रूषेषु


অন্যান্য