Declension of व्रूष
(Masculine)
Singular
Dual
Plural
Nominative
व्रूषः
व्रूषौ
व्रूषाः
Vocative
व्रूष
व्रूषौ
व्रूषाः
Accusative
व्रूषम्
व्रूषौ
व्रूषान्
Instrumental
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
Dative
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
Ablative
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
Genitive
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
Locative
व्रूषे
व्रूषयोः
व्रूषेषु
Sing.
Dual
Plu.
Nomin.
व्रूषः
व्रूषौ
व्रूषाः
Vocative
व्रूष
व्रूषौ
व्रूषाः
Accus.
व्रूषम्
व्रूषौ
व्रूषान्
Instrum.
व्रूषेण
व्रूषाभ्याम्
व्रूषैः
Dative
व्रूषाय
व्रूषाभ्याम्
व्रूषेभ्यः
Ablative
व्रूषात् / व्रूषाद्
व्रूषाभ्याम्
व्रूषेभ्यः
Genitive
व्रूषस्य
व्रूषयोः
व्रूषाणाम्
Locative
व्रूषे
व्रूषयोः
व्रूषेषु
Others