व्रीयमाण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
సంబోధన
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
ద్వితీయా
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
తృతీయా
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
చతుర్థీ
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
పంచమీ
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
షష్ఠీ
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
సప్తమీ
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
సంబోధన
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
ద్వితీయా
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
తృతీయా
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
చతుర్థీ
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
పంచమీ
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
షష్ఠీ
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
సప్తమీ
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु


ఇతరులు