Declension of व्रीयमाण

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
Vocative
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
Accusative
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
Instrumental
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
Dative
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
Ablative
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
Genitive
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
Locative
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
 
Sing.
Dual
Plu.
Nomin.
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
Vocative
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
Accus.
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
Instrum.
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
Dative
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
Ablative
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
Genitive
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
Locative
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु


Others