व्रीण శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रीणः
व्रीणौ
व्रीणाः
సంబోధన
व्रीण
व्रीणौ
व्रीणाः
ద్వితీయా
व्रीणम्
व्रीणौ
व्रीणान्
తృతీయా
व्रीणेन
व्रीणाभ्याम्
व्रीणैः
చతుర్థీ
व्रीणाय
व्रीणाभ्याम्
व्रीणेभ्यः
పంచమీ
व्रीणात् / व्रीणाद्
व्रीणाभ्याम्
व्रीणेभ्यः
షష్ఠీ
व्रीणस्य
व्रीणयोः
व्रीणानाम्
సప్తమీ
व्रीणे
व्रीणयोः
व्रीणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रीणः
व्रीणौ
व्रीणाः
సంబోధన
व्रीण
व्रीणौ
व्रीणाः
ద్వితీయా
व्रीणम्
व्रीणौ
व्रीणान्
తృతీయా
व्रीणेन
व्रीणाभ्याम्
व्रीणैः
చతుర్థీ
व्रीणाय
व्रीणाभ्याम्
व्रीणेभ्यः
పంచమీ
व्रीणात् / व्रीणाद्
व्रीणाभ्याम्
व्रीणेभ्यः
షష్ఠీ
व्रीणस्य
व्रीणयोः
व्रीणानाम्
సప్తమీ
व्रीणे
व्रीणयोः
व्रीणेषु


ఇతరులు