व्रीडक শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
व्रीडकः
व्रीडकौ
व्रीडकाः
সম্বোধন
व्रीडक
व्रीडकौ
व्रीडकाः
দ্বিতীয়া
व्रीडकम्
व्रीडकौ
व्रीडकान्
তৃতীয়া
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
চতুর্থী
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
পঞ্চমী
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
ষষ্ঠী
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
সপ্তমী
व्रीडके
व्रीडकयोः
व्रीडकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
व्रीडकः
व्रीडकौ
व्रीडकाः
সম্বোধন
व्रीडक
व्रीडकौ
व्रीडकाः
দ্বিতীয়া
व्रीडकम्
व्रीडकौ
व्रीडकान्
তৃতীয়া
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
চতুর্থী
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
পঞ্চমী
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
ষষ্ঠী
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
সপ্তমী
व्रीडके
व्रीडकयोः
व्रीडकेषु


অন্যান্য