Declension of व्रीड
(Masculine)
Singular
Dual
Plural
Nominative
व्रीडः
व्रीडौ
व्रीडाः
Vocative
व्रीड
व्रीडौ
व्रीडाः
Accusative
व्रीडम्
व्रीडौ
व्रीडान्
Instrumental
व्रीडेन
व्रीडाभ्याम्
व्रीडैः
Dative
व्रीडाय
व्रीडाभ्याम्
व्रीडेभ्यः
Ablative
व्रीडात् / व्रीडाद्
व्रीडाभ्याम्
व्रीडेभ्यः
Genitive
व्रीडस्य
व्रीडयोः
व्रीडानाम्
Locative
व्रीडे
व्रीडयोः
व्रीडेषु
Sing.
Dual
Plu.
Nomin.
व्रीडः
व्रीडौ
व्रीडाः
Vocative
व्रीड
व्रीडौ
व्रीडाः
Accus.
व्रीडम्
व्रीडौ
व्रीडान्
Instrum.
व्रीडेन
व्रीडाभ्याम्
व्रीडैः
Dative
व्रीडाय
व्रीडाभ्याम्
व्रीडेभ्यः
Ablative
व्रीडात् / व्रीडाद्
व्रीडाभ्याम्
व्रीडेभ्यः
Genitive
व्रीडस्य
व्रीडयोः
व्रीडानाम्
Locative
व्रीडे
व्रीडयोः
व्रीडेषु
Others