Declension of व्राजित

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्राजितः
व्राजितौ
व्राजिताः
Vocative
व्राजित
व्राजितौ
व्राजिताः
Accusative
व्राजितम्
व्राजितौ
व्राजितान्
Instrumental
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
Dative
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
Ablative
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
Genitive
व्राजितस्य
व्राजितयोः
व्राजितानाम्
Locative
व्राजिते
व्राजितयोः
व्राजितेषु
 
Sing.
Dual
Plu.
Nomin.
व्राजितः
व्राजितौ
व्राजिताः
Vocative
व्राजित
व्राजितौ
व्राजिताः
Accus.
व्राजितम्
व्राजितौ
व्राजितान्
Instrum.
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
Dative
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
Ablative
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
Genitive
व्राजितस्य
व्राजितयोः
व्राजितानाम्
Locative
व्राजिते
व्राजितयोः
व्राजितेषु


Others