व्राजनीय శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्राजनीयः
व्राजनीयौ
व्राजनीयाः
సంబోధన
व्राजनीय
व्राजनीयौ
व्राजनीयाः
ద్వితీయా
व्राजनीयम्
व्राजनीयौ
व्राजनीयान्
తృతీయా
व्राजनीयेन
व्राजनीयाभ्याम्
व्राजनीयैः
చతుర్థీ
व्राजनीयाय
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
పంచమీ
व्राजनीयात् / व्राजनीयाद्
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
షష్ఠీ
व्राजनीयस्य
व्राजनीययोः
व्राजनीयानाम्
సప్తమీ
व्राजनीये
व्राजनीययोः
व्राजनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्राजनीयः
व्राजनीयौ
व्राजनीयाः
సంబోధన
व्राजनीय
व्राजनीयौ
व्राजनीयाः
ద్వితీయా
व्राजनीयम्
व्राजनीयौ
व्राजनीयान्
తృతీయా
व्राजनीयेन
व्राजनीयाभ्याम्
व्राजनीयैः
చతుర్థీ
व्राजनीयाय
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
పంచమీ
व्राजनीयात् / व्राजनीयाद्
व्राजनीयाभ्याम्
व्राजनीयेभ्यः
షష్ఠీ
व्राजनीयस्य
व्राजनीययोः
व्राजनीयानाम्
సప్తమీ
व्राजनीये
व्राजनीययोः
व्राजनीयेषु


ఇతరులు