Declension of व्रस्क
(Masculine)
Singular
Dual
Plural
Nominative
व्रस्कः
व्रस्कौ
व्रस्काः
Vocative
व्रस्क
व्रस्कौ
व्रस्काः
Accusative
व्रस्कम्
व्रस्कौ
व्रस्कान्
Instrumental
व्रस्केन
व्रस्काभ्याम्
व्रस्कैः
Dative
व्रस्काय
व्रस्काभ्याम्
व्रस्केभ्यः
Ablative
व्रस्कात् / व्रस्काद्
व्रस्काभ्याम्
व्रस्केभ्यः
Genitive
व्रस्कस्य
व्रस्कयोः
व्रस्कानाम्
Locative
व्रस्के
व्रस्कयोः
व्रस्केषु
Sing.
Dual
Plu.
Nomin.
व्रस्कः
व्रस्कौ
व्रस्काः
Vocative
व्रस्क
व्रस्कौ
व्रस्काः
Accus.
व्रस्कम्
व्रस्कौ
व्रस्कान्
Instrum.
व्रस्केन
व्रस्काभ्याम्
व्रस्कैः
Dative
व्रस्काय
व्रस्काभ्याम्
व्रस्केभ्यः
Ablative
व्रस्कात् / व्रस्काद्
व्रस्काभ्याम्
व्रस्केभ्यः
Genitive
व्रस्कस्य
व्रस्कयोः
व्रस्कानाम्
Locative
व्रस्के
व्रस्कयोः
व्रस्केषु