Declension of व्रश्चनीय
(Masculine)
Singular
Dual
Plural
Nominative
व्रश्चनीयः
व्रश्चनीयौ
व्रश्चनीयाः
Vocative
व्रश्चनीय
व्रश्चनीयौ
व्रश्चनीयाः
Accusative
व्रश्चनीयम्
व्रश्चनीयौ
व्रश्चनीयान्
Instrumental
व्रश्चनीयेन
व्रश्चनीयाभ्याम्
व्रश्चनीयैः
Dative
व्रश्चनीयाय
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
Ablative
व्रश्चनीयात् / व्रश्चनीयाद्
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
Genitive
व्रश्चनीयस्य
व्रश्चनीययोः
व्रश्चनीयानाम्
Locative
व्रश्चनीये
व्रश्चनीययोः
व्रश्चनीयेषु
Sing.
Dual
Plu.
Nomin.
व्रश्चनीयः
व्रश्चनीयौ
व्रश्चनीयाः
Vocative
व्रश्चनीय
व्रश्चनीयौ
व्रश्चनीयाः
Accus.
व्रश्चनीयम्
व्रश्चनीयौ
व्रश्चनीयान्
Instrum.
व्रश्चनीयेन
व्रश्चनीयाभ्याम्
व्रश्चनीयैः
Dative
व्रश्चनीयाय
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
Ablative
व्रश्चनीयात् / व्रश्चनीयाद्
व्रश्चनीयाभ्याम्
व्रश्चनीयेभ्यः
Genitive
व्रश्चनीयस्य
व्रश्चनीययोः
व्रश्चनीयानाम्
Locative
व्रश्चनीये
व्रश्चनीययोः
व्रश्चनीयेषु
Others