व्रणयितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रणयितव्यः
व्रणयितव्यौ
व्रणयितव्याः
సంబోధన
व्रणयितव्य
व्रणयितव्यौ
व्रणयितव्याः
ద్వితీయా
व्रणयितव्यम्
व्रणयितव्यौ
व्रणयितव्यान्
తృతీయా
व्रणयितव्येन
व्रणयितव्याभ्याम्
व्रणयितव्यैः
చతుర్థీ
व्रणयितव्याय
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
పంచమీ
व्रणयितव्यात् / व्रणयितव्याद्
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
షష్ఠీ
व्रणयितव्यस्य
व्रणयितव्ययोः
व्रणयितव्यानाम्
సప్తమీ
व्रणयितव्ये
व्रणयितव्ययोः
व्रणयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रणयितव्यः
व्रणयितव्यौ
व्रणयितव्याः
సంబోధన
व्रणयितव्य
व्रणयितव्यौ
व्रणयितव्याः
ద్వితీయా
व्रणयितव्यम्
व्रणयितव्यौ
व्रणयितव्यान्
తృతీయా
व्रणयितव्येन
व्रणयितव्याभ्याम्
व्रणयितव्यैः
చతుర్థీ
व्रणयितव्याय
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
పంచమీ
व्रणयितव्यात् / व्रणयितव्याद्
व्रणयितव्याभ्याम्
व्रणयितव्येभ्यः
షష్ఠీ
व्रणयितव्यस्य
व्रणयितव्ययोः
व्रणयितव्यानाम्
సప్తమీ
व्रणयितव्ये
व्रणयितव्ययोः
व्रणयितव्येषु


ఇతరులు