Declension of व्रणनीय
(Masculine)
Singular
Dual
Plural
Nominative
व्रणनीयः
व्रणनीयौ
व्रणनीयाः
Vocative
व्रणनीय
व्रणनीयौ
व्रणनीयाः
Accusative
व्रणनीयम्
व्रणनीयौ
व्रणनीयान्
Instrumental
व्रणनीयेन
व्रणनीयाभ्याम्
व्रणनीयैः
Dative
व्रणनीयाय
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
Ablative
व्रणनीयात् / व्रणनीयाद्
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
Genitive
व्रणनीयस्य
व्रणनीययोः
व्रणनीयानाम्
Locative
व्रणनीये
व्रणनीययोः
व्रणनीयेषु
Sing.
Dual
Plu.
Nomin.
व्रणनीयः
व्रणनीयौ
व्रणनीयाः
Vocative
व्रणनीय
व्रणनीयौ
व्रणनीयाः
Accus.
व्रणनीयम्
व्रणनीयौ
व्रणनीयान्
Instrum.
व्रणनीयेन
व्रणनीयाभ्याम्
व्रणनीयैः
Dative
व्रणनीयाय
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
Ablative
व्रणनीयात् / व्रणनीयाद्
व्रणनीयाभ्याम्
व्रणनीयेभ्यः
Genitive
व्रणनीयस्य
व्रणनीययोः
व्रणनीयानाम्
Locative
व्रणनीये
व्रणनीययोः
व्रणनीयेषु
Others