व्रञ्ज्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्रञ्ज्यः
व्रञ्ज्यौ
व्रञ्ज्याः
సంబోధన
व्रञ्ज्य
व्रञ्ज्यौ
व्रञ्ज्याः
ద్వితీయా
व्रञ्ज्यम्
व्रञ्ज्यौ
व्रञ्ज्यान्
తృతీయా
व्रञ्ज्येन
व्रञ्ज्याभ्याम्
व्रञ्ज्यैः
చతుర్థీ
व्रञ्ज्याय
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
పంచమీ
व्रञ्ज्यात् / व्रञ्ज्याद्
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
షష్ఠీ
व्रञ्ज्यस्य
व्रञ्ज्ययोः
व्रञ्ज्यानाम्
సప్తమీ
व्रञ्ज्ये
व्रञ्ज्ययोः
व्रञ्ज्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्रञ्ज्यः
व्रञ्ज्यौ
व्रञ्ज्याः
సంబోధన
व्रञ्ज्य
व्रञ्ज्यौ
व्रञ्ज्याः
ద్వితీయా
व्रञ्ज्यम्
व्रञ्ज्यौ
व्रञ्ज्यान्
తృతీయా
व्रञ्ज्येन
व्रञ्ज्याभ्याम्
व्रञ्ज्यैः
చతుర్థీ
व्रञ्ज्याय
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
పంచమీ
व्रञ्ज्यात् / व्रञ्ज्याद्
व्रञ्ज्याभ्याम्
व्रञ्ज्येभ्यः
షష్ఠీ
व्रञ्ज्यस्य
व्रञ्ज्ययोः
व्रञ्ज्यानाम्
సప్తమీ
व्रञ्ज्ये
व्रञ्ज्ययोः
व्रञ्ज्येषु


ఇతరులు