Declension of व्रजनीय

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
व्रजनीयः
व्रजनीयौ
व्रजनीयाः
Vocative
व्रजनीय
व्रजनीयौ
व्रजनीयाः
Accusative
व्रजनीयम्
व्रजनीयौ
व्रजनीयान्
Instrumental
व्रजनीयेन
व्रजनीयाभ्याम्
व्रजनीयैः
Dative
व्रजनीयाय
व्रजनीयाभ्याम्
व्रजनीयेभ्यः
Ablative
व्रजनीयात् / व्रजनीयाद्
व्रजनीयाभ्याम्
व्रजनीयेभ्यः
Genitive
व्रजनीयस्य
व्रजनीययोः
व्रजनीयानाम्
Locative
व्रजनीये
व्रजनीययोः
व्रजनीयेषु
 
Sing.
Dual
Plu.
Nomin.
व्रजनीयः
व्रजनीयौ
व्रजनीयाः
Vocative
व्रजनीय
व्रजनीयौ
व्रजनीयाः
Accus.
व्रजनीयम्
व्रजनीयौ
व्रजनीयान्
Instrum.
व्रजनीयेन
व्रजनीयाभ्याम्
व्रजनीयैः
Dative
व्रजनीयाय
व्रजनीयाभ्याम्
व्रजनीयेभ्यः
Ablative
व्रजनीयात् / व्रजनीयाद्
व्रजनीयाभ्याम्
व्रजनीयेभ्यः
Genitive
व्रजनीयस्य
व्रजनीययोः
व्रजनीयानाम्
Locative
व्रजनीये
व्रजनीययोः
व्रजनीयेषु


Others