Declension of व्यौष्ट
(Masculine)
Singular
Dual
Plural
Nominative
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
Vocative
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
Accusative
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
Instrumental
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
Dative
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
Ablative
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
Genitive
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
Locative
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु
Sing.
Dual
Plu.
Nomin.
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
Vocative
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
Accus.
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
Instrum.
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
Dative
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
Ablative
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
Genitive
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
Locative
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु
Others