व्योसितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्योसितव्यः
व्योसितव्यौ
व्योसितव्याः
సంబోధన
व्योसितव्य
व्योसितव्यौ
व्योसितव्याः
ద్వితీయా
व्योसितव्यम्
व्योसितव्यौ
व्योसितव्यान्
తృతీయా
व्योसितव्येन
व्योसितव्याभ्याम्
व्योसितव्यैः
చతుర్థీ
व्योसितव्याय
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
పంచమీ
व्योसितव्यात् / व्योसितव्याद्
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
షష్ఠీ
व्योसितव्यस्य
व्योसितव्ययोः
व्योसितव्यानाम्
సప్తమీ
व्योसितव्ये
व्योसितव्ययोः
व्योसितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
व्योसितव्यः
व्योसितव्यौ
व्योसितव्याः
సంబోధన
व्योसितव्य
व्योसितव्यौ
व्योसितव्याः
ద్వితీయా
व्योसितव्यम्
व्योसितव्यौ
व्योसितव्यान्
తృతీయా
व्योसितव्येन
व्योसितव्याभ्याम्
व्योसितव्यैः
చతుర్థీ
व्योसितव्याय
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
పంచమీ
व्योसितव्यात् / व्योसितव्याद्
व्योसितव्याभ्याम्
व्योसितव्येभ्यः
షష్ఠీ
व्योसितव्यस्य
व्योसितव्ययोः
व्योसितव्यानाम्
సప్తమీ
व्योसितव्ये
व्योसितव्ययोः
व्योसितव्येषु
ఇతరులు