व्योषितव्य శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्योषितव्यः
व्योषितव्यौ
व्योषितव्याः
సంబోధన
व्योषितव्य
व्योषितव्यौ
व्योषितव्याः
ద్వితీయా
व्योषितव्यम्
व्योषितव्यौ
व्योषितव्यान्
తృతీయా
व्योषितव्येन
व्योषितव्याभ्याम्
व्योषितव्यैः
చతుర్థీ
व्योषितव्याय
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
పంచమీ
व्योषितव्यात् / व्योषितव्याद्
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
షష్ఠీ
व्योषितव्यस्य
व्योषितव्ययोः
व्योषितव्यानाम्
సప్తమీ
व्योषितव्ये
व्योषितव्ययोः
व्योषितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
व्योषितव्यः
व्योषितव्यौ
व्योषितव्याः
సంబోధన
व्योषितव्य
व्योषितव्यौ
व्योषितव्याः
ద్వితీయా
व्योषितव्यम्
व्योषितव्यौ
व्योषितव्यान्
తృతీయా
व्योषितव्येन
व्योषितव्याभ्याम्
व्योषितव्यैः
చతుర్థీ
व्योषितव्याय
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
పంచమీ
व्योषितव्यात् / व्योषितव्याद्
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
షష్ఠీ
व्योषितव्यस्य
व्योषितव्ययोः
व्योषितव्यानाम्
సప్తమీ
व्योषितव्ये
व्योषितव्ययोः
व्योषितव्येषु


ఇతరులు