व्यूढ శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
व्यूढः
व्यूढौ
व्यूढाः
సంబోధన
व्यूढ
व्यूढौ
व्यूढाः
ద్వితీయా
व्यूढम्
व्यूढौ
व्यूढान्
తృతీయా
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
చతుర్థీ
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
పంచమీ
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
షష్ఠీ
व्यूढस्य
व्यूढयोः
व्यूढानाम्
సప్తమీ
व्यूढे
व्यूढयोः
व्यूढेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
व्यूढः
व्यूढौ
व्यूढाः
సంబోధన
व्यूढ
व्यूढौ
व्यूढाः
ద్వితీయా
व्यूढम्
व्यूढौ
व्यूढान्
తృతీయా
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
చతుర్థీ
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
పంచమీ
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
షష్ఠీ
व्यूढस्य
व्यूढयोः
व्यूढानाम्
సప్తమీ
व्यूढे
व्यूढयोः
व्यूढेषु
ఇతరులు