Declension of व्याययितव्य
(Masculine)
Singular
Dual
Plural
Nominative
व्याययितव्यः
व्याययितव्यौ
व्याययितव्याः
Vocative
व्याययितव्य
व्याययितव्यौ
व्याययितव्याः
Accusative
व्याययितव्यम्
व्याययितव्यौ
व्याययितव्यान्
Instrumental
व्याययितव्येन
व्याययितव्याभ्याम्
व्याययितव्यैः
Dative
व्याययितव्याय
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
Ablative
व्याययितव्यात् / व्याययितव्याद्
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
Genitive
व्याययितव्यस्य
व्याययितव्ययोः
व्याययितव्यानाम्
Locative
व्याययितव्ये
व्याययितव्ययोः
व्याययितव्येषु
Sing.
Dual
Plu.
Nomin.
व्याययितव्यः
व्याययितव्यौ
व्याययितव्याः
Vocative
व्याययितव्य
व्याययितव्यौ
व्याययितव्याः
Accus.
व्याययितव्यम्
व्याययितव्यौ
व्याययितव्यान्
Instrum.
व्याययितव्येन
व्याययितव्याभ्याम्
व्याययितव्यैः
Dative
व्याययितव्याय
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
Ablative
व्याययितव्यात् / व्याययितव्याद्
व्याययितव्याभ्याम्
व्याययितव्येभ्यः
Genitive
व्याययितव्यस्य
व्याययितव्ययोः
व्याययितव्यानाम्
Locative
व्याययितव्ये
व्याययितव्ययोः
व्याययितव्येषु
Others